सुबन्तावली ?उत्तराभिमुख

Roma

पुमान्एकद्विबहु
प्रथमाउत्तराभिमुखः उत्तराभिमुखौ उत्तराभिमुखाः
सम्बोधनम्उत्तराभिमुख उत्तराभिमुखौ उत्तराभिमुखाः
द्वितीयाउत्तराभिमुखम् उत्तराभिमुखौ उत्तराभिमुखान्
तृतीयाउत्तराभिमुखेण उत्तराभिमुखाभ्याम् उत्तराभिमुखैः उत्तराभिमुखेभिः
चतुर्थीउत्तराभिमुखाय उत्तराभिमुखाभ्याम् उत्तराभिमुखेभ्यः
पञ्चमीउत्तराभिमुखात् उत्तराभिमुखाभ्याम् उत्तराभिमुखेभ्यः
षष्ठीउत्तराभिमुखस्य उत्तराभिमुखयोः उत्तराभिमुखाणाम्
सप्तमीउत्तराभिमुखे उत्तराभिमुखयोः उत्तराभिमुखेषु

समास उत्तराभिमुख

अव्यय ॰उत्तराभिमुखम् ॰उत्तराभिमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria