Declension table of uttamagandhāḍhya

Deva

NeuterSingularDualPlural
Nominativeuttamagandhāḍhyam uttamagandhāḍhye uttamagandhāḍhyāni
Vocativeuttamagandhāḍhya uttamagandhāḍhye uttamagandhāḍhyāni
Accusativeuttamagandhāḍhyam uttamagandhāḍhye uttamagandhāḍhyāni
Instrumentaluttamagandhāḍhyena uttamagandhāḍhyābhyām uttamagandhāḍhyaiḥ
Dativeuttamagandhāḍhyāya uttamagandhāḍhyābhyām uttamagandhāḍhyebhyaḥ
Ablativeuttamagandhāḍhyāt uttamagandhāḍhyābhyām uttamagandhāḍhyebhyaḥ
Genitiveuttamagandhāḍhyasya uttamagandhāḍhyayoḥ uttamagandhāḍhyānām
Locativeuttamagandhāḍhye uttamagandhāḍhyayoḥ uttamagandhāḍhyeṣu

Compound uttamagandhāḍhya -

Adverb -uttamagandhāḍhyam -uttamagandhāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria