Declension table of uttamādhikārin

Deva

NeuterSingularDualPlural
Nominativeuttamādhikāri uttamādhikāriṇī uttamādhikārīṇi
Vocativeuttamādhikārin uttamādhikāri uttamādhikāriṇī uttamādhikārīṇi
Accusativeuttamādhikāri uttamādhikāriṇī uttamādhikārīṇi
Instrumentaluttamādhikāriṇā uttamādhikāribhyām uttamādhikāribhiḥ
Dativeuttamādhikāriṇe uttamādhikāribhyām uttamādhikāribhyaḥ
Ablativeuttamādhikāriṇaḥ uttamādhikāribhyām uttamādhikāribhyaḥ
Genitiveuttamādhikāriṇaḥ uttamādhikāriṇoḥ uttamādhikāriṇām
Locativeuttamādhikāriṇi uttamādhikāriṇoḥ uttamādhikāriṣu

Compound uttamādhikāri -

Adverb -uttamādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria