Declension table of uttamādhikārin

Deva

MasculineSingularDualPlural
Nominativeuttamādhikārī uttamādhikāriṇau uttamādhikāriṇaḥ
Vocativeuttamādhikārin uttamādhikāriṇau uttamādhikāriṇaḥ
Accusativeuttamādhikāriṇam uttamādhikāriṇau uttamādhikāriṇaḥ
Instrumentaluttamādhikāriṇā uttamādhikāribhyām uttamādhikāribhiḥ
Dativeuttamādhikāriṇe uttamādhikāribhyām uttamādhikāribhyaḥ
Ablativeuttamādhikāriṇaḥ uttamādhikāribhyām uttamādhikāribhyaḥ
Genitiveuttamādhikāriṇaḥ uttamādhikāriṇoḥ uttamādhikāriṇām
Locativeuttamādhikāriṇi uttamādhikāriṇoḥ uttamādhikāriṣu

Compound uttamādhikāri -

Adverb -uttamādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria