सुबन्तावली उत्तमाधममध्यम

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तमाधममध्यमम् उत्तमाधममध्यमे उत्तमाधममध्यमानि
सम्बोधनम्उत्तमाधममध्यम उत्तमाधममध्यमे उत्तमाधममध्यमानि
द्वितीयाउत्तमाधममध्यमम् उत्तमाधममध्यमे उत्तमाधममध्यमानि
तृतीयाउत्तमाधममध्यमेन उत्तमाधममध्यमाभ्याम् उत्तमाधममध्यमैः
चतुर्थीउत्तमाधममध्यमाय उत्तमाधममध्यमाभ्याम् उत्तमाधममध्यमेभ्यः
पञ्चमीउत्तमाधममध्यमात् उत्तमाधममध्यमाभ्याम् उत्तमाधममध्यमेभ्यः
षष्ठीउत्तमाधममध्यमस्य उत्तमाधममध्यमयोः उत्तमाधममध्यमानाम्
सप्तमीउत्तमाधममध्यमे उत्तमाधममध्यमयोः उत्तमाधममध्यमेषु

समास उत्तमाधममध्यम

अव्यय ॰उत्तमाधममध्यमम् ॰उत्तमाधममध्यमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria