Declension table of uttamādhama

Deva

MasculineSingularDualPlural
Nominativeuttamādhamaḥ uttamādhamau uttamādhamāḥ
Vocativeuttamādhama uttamādhamau uttamādhamāḥ
Accusativeuttamādhamam uttamādhamau uttamādhamān
Instrumentaluttamādhamena uttamādhamābhyām uttamādhamaiḥ uttamādhamebhiḥ
Dativeuttamādhamāya uttamādhamābhyām uttamādhamebhyaḥ
Ablativeuttamādhamāt uttamādhamābhyām uttamādhamebhyaḥ
Genitiveuttamādhamasya uttamādhamayoḥ uttamādhamānām
Locativeuttamādhame uttamādhamayoḥ uttamādhameṣu

Compound uttamādhama -

Adverb -uttamādhamam -uttamādhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria