Declension table of uttaṅka

Deva

MasculineSingularDualPlural
Nominativeuttaṅkaḥ uttaṅkau uttaṅkāḥ
Vocativeuttaṅka uttaṅkau uttaṅkāḥ
Accusativeuttaṅkam uttaṅkau uttaṅkān
Instrumentaluttaṅkena uttaṅkābhyām uttaṅkaiḥ uttaṅkebhiḥ
Dativeuttaṅkāya uttaṅkābhyām uttaṅkebhyaḥ
Ablativeuttaṅkāt uttaṅkābhyām uttaṅkebhyaḥ
Genitiveuttaṅkasya uttaṅkayoḥ uttaṅkānām
Locativeuttaṅke uttaṅkayoḥ uttaṅkeṣu

Compound uttaṅka -

Adverb -uttaṅkam -uttaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria