Declension table of uttabhita

Deva

MasculineSingularDualPlural
Nominativeuttabhitaḥ uttabhitau uttabhitāḥ
Vocativeuttabhita uttabhitau uttabhitāḥ
Accusativeuttabhitam uttabhitau uttabhitān
Instrumentaluttabhitena uttabhitābhyām uttabhitaiḥ uttabhitebhiḥ
Dativeuttabhitāya uttabhitābhyām uttabhitebhyaḥ
Ablativeuttabhitāt uttabhitābhyām uttabhitebhyaḥ
Genitiveuttabhitasya uttabhitayoḥ uttabhitānām
Locativeuttabhite uttabhitayoḥ uttabhiteṣu

Compound uttabhita -

Adverb -uttabhitam -uttabhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria