Declension table of uttāra

Deva

MasculineSingularDualPlural
Nominativeuttāraḥ uttārau uttārāḥ
Vocativeuttāra uttārau uttārāḥ
Accusativeuttāram uttārau uttārān
Instrumentaluttāreṇa uttārābhyām uttāraiḥ uttārebhiḥ
Dativeuttārāya uttārābhyām uttārebhyaḥ
Ablativeuttārāt uttārābhyām uttārebhyaḥ
Genitiveuttārasya uttārayoḥ uttārāṇām
Locativeuttāre uttārayoḥ uttāreṣu

Compound uttāra -

Adverb -uttāram -uttārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria