Declension table of uttāpita

Deva

MasculineSingularDualPlural
Nominativeuttāpitaḥ uttāpitau uttāpitāḥ
Vocativeuttāpita uttāpitau uttāpitāḥ
Accusativeuttāpitam uttāpitau uttāpitān
Instrumentaluttāpitena uttāpitābhyām uttāpitaiḥ
Dativeuttāpitāya uttāpitābhyām uttāpitebhyaḥ
Ablativeuttāpitāt uttāpitābhyām uttāpitebhyaḥ
Genitiveuttāpitasya uttāpitayoḥ uttāpitānām
Locativeuttāpite uttāpitayoḥ uttāpiteṣu

Compound uttāpita -

Adverb -uttāpitam -uttāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria