Declension table of uttāna

Deva

MasculineSingularDualPlural
Nominativeuttānaḥ uttānau uttānāḥ
Vocativeuttāna uttānau uttānāḥ
Accusativeuttānam uttānau uttānān
Instrumentaluttānena uttānābhyām uttānaiḥ uttānebhiḥ
Dativeuttānāya uttānābhyām uttānebhyaḥ
Ablativeuttānāt uttānābhyām uttānebhyaḥ
Genitiveuttānasya uttānayoḥ uttānānām
Locativeuttāne uttānayoḥ uttāneṣu

Compound uttāna -

Adverb -uttānam -uttānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria