Declension table of utsaha

Deva

NeuterSingularDualPlural
Nominativeutsaham utsahe utsahāni
Vocativeutsaha utsahe utsahāni
Accusativeutsaham utsahe utsahāni
Instrumentalutsahena utsahābhyām utsahaiḥ
Dativeutsahāya utsahābhyām utsahebhyaḥ
Ablativeutsahāt utsahābhyām utsahebhyaḥ
Genitiveutsahasya utsahayoḥ utsahānām
Locativeutsahe utsahayoḥ utsaheṣu

Compound utsaha -

Adverb -utsaham -utsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria