Declension table of utsaṅgavat

Deva

MasculineSingularDualPlural
Nominativeutsaṅgavān utsaṅgavantau utsaṅgavantaḥ
Vocativeutsaṅgavan utsaṅgavantau utsaṅgavantaḥ
Accusativeutsaṅgavantam utsaṅgavantau utsaṅgavataḥ
Instrumentalutsaṅgavatā utsaṅgavadbhyām utsaṅgavadbhiḥ
Dativeutsaṅgavate utsaṅgavadbhyām utsaṅgavadbhyaḥ
Ablativeutsaṅgavataḥ utsaṅgavadbhyām utsaṅgavadbhyaḥ
Genitiveutsaṅgavataḥ utsaṅgavatoḥ utsaṅgavatām
Locativeutsaṅgavati utsaṅgavatoḥ utsaṅgavatsu

Compound utsaṅgavat -

Adverb -utsaṅgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria