Declension table of utsāhin

Deva

NeuterSingularDualPlural
Nominativeutsāhi utsāhinī utsāhīni
Vocativeutsāhin utsāhi utsāhinī utsāhīni
Accusativeutsāhi utsāhinī utsāhīni
Instrumentalutsāhinā utsāhibhyām utsāhibhiḥ
Dativeutsāhine utsāhibhyām utsāhibhyaḥ
Ablativeutsāhinaḥ utsāhibhyām utsāhibhyaḥ
Genitiveutsāhinaḥ utsāhinoḥ utsāhinām
Locativeutsāhini utsāhinoḥ utsāhiṣu

Compound utsāhi -

Adverb -utsāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria