Declension table of ?utsāhavatī

Deva

FeminineSingularDualPlural
Nominativeutsāhavatī utsāhavatyau utsāhavatyaḥ
Vocativeutsāhavati utsāhavatyau utsāhavatyaḥ
Accusativeutsāhavatīm utsāhavatyau utsāhavatīḥ
Instrumentalutsāhavatyā utsāhavatībhyām utsāhavatībhiḥ
Dativeutsāhavatyai utsāhavatībhyām utsāhavatībhyaḥ
Ablativeutsāhavatyāḥ utsāhavatībhyām utsāhavatībhyaḥ
Genitiveutsāhavatyāḥ utsāhavatyoḥ utsāhavatīnām
Locativeutsāhavatyām utsāhavatyoḥ utsāhavatīṣu

Compound utsāhavati - utsāhavatī -

Adverb -utsāhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria