सुबन्तावली ?उत्साहवती

Roma

स्त्रीएकद्विबहु
प्रथमाउत्साहवती उत्साहवत्यौ उत्साहवत्यः
सम्बोधनम्उत्साहवति उत्साहवत्यौ उत्साहवत्यः
द्वितीयाउत्साहवतीम् उत्साहवत्यौ उत्साहवतीः
तृतीयाउत्साहवत्या उत्साहवतीभ्याम् उत्साहवतीभिः
चतुर्थीउत्साहवत्यै उत्साहवतीभ्याम् उत्साहवतीभ्यः
पञ्चमीउत्साहवत्याः उत्साहवतीभ्याम् उत्साहवतीभ्यः
षष्ठीउत्साहवत्याः उत्साहवत्योः उत्साहवतीनाम्
सप्तमीउत्साहवत्याम् उत्साहवत्योः उत्साहवतीषु

समास उत्साहवति उत्साहवती

अव्यय ॰उत्साहवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria