Declension table of utsāhavat

Deva

NeuterSingularDualPlural
Nominativeutsāhavat utsāhavantī utsāhavatī utsāhavanti
Vocativeutsāhavat utsāhavantī utsāhavatī utsāhavanti
Accusativeutsāhavat utsāhavantī utsāhavatī utsāhavanti
Instrumentalutsāhavatā utsāhavadbhyām utsāhavadbhiḥ
Dativeutsāhavate utsāhavadbhyām utsāhavadbhyaḥ
Ablativeutsāhavataḥ utsāhavadbhyām utsāhavadbhyaḥ
Genitiveutsāhavataḥ utsāhavatoḥ utsāhavatām
Locativeutsāhavati utsāhavatoḥ utsāhavatsu

Adverb -utsāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria