Declension table of utsāhaka

Deva

NeuterSingularDualPlural
Nominativeutsāhakam utsāhake utsāhakāni
Vocativeutsāhaka utsāhake utsāhakāni
Accusativeutsāhakam utsāhake utsāhakāni
Instrumentalutsāhakena utsāhakābhyām utsāhakaiḥ
Dativeutsāhakāya utsāhakābhyām utsāhakebhyaḥ
Ablativeutsāhakāt utsāhakābhyām utsāhakebhyaḥ
Genitiveutsāhakasya utsāhakayoḥ utsāhakānām
Locativeutsāhake utsāhakayoḥ utsāhakeṣu

Compound utsāhaka -

Adverb -utsāhakam -utsāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria