Declension table of utpucchyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utpucchyamānā | utpucchyamāne | utpucchyamānāḥ |
Vocative | utpucchyamāne | utpucchyamāne | utpucchyamānāḥ |
Accusative | utpucchyamānām | utpucchyamāne | utpucchyamānāḥ |
Instrumental | utpucchyamānayā | utpucchyamānābhyām | utpucchyamānābhiḥ |
Dative | utpucchyamānāyai | utpucchyamānābhyām | utpucchyamānābhyaḥ |
Ablative | utpucchyamānāyāḥ | utpucchyamānābhyām | utpucchyamānābhyaḥ |
Genitive | utpucchyamānāyāḥ | utpucchyamānayoḥ | utpucchyamānānām |
Locative | utpucchyamānāyām | utpucchyamānayoḥ | utpucchyamānāsu |