Declension table of ?utpucchyamānā

Deva

FeminineSingularDualPlural
Nominativeutpucchyamānā utpucchyamāne utpucchyamānāḥ
Vocativeutpucchyamāne utpucchyamāne utpucchyamānāḥ
Accusativeutpucchyamānām utpucchyamāne utpucchyamānāḥ
Instrumentalutpucchyamānayā utpucchyamānābhyām utpucchyamānābhiḥ
Dativeutpucchyamānāyai utpucchyamānābhyām utpucchyamānābhyaḥ
Ablativeutpucchyamānāyāḥ utpucchyamānābhyām utpucchyamānābhyaḥ
Genitiveutpucchyamānāyāḥ utpucchyamānayoḥ utpucchyamānānām
Locativeutpucchyamānāyām utpucchyamānayoḥ utpucchyamānāsu

Adverb -utpucchyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria