Declension table of utpucchayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | utpucchayitavyam | utpucchayitavye | utpucchayitavyāni |
Vocative | utpucchayitavya | utpucchayitavye | utpucchayitavyāni |
Accusative | utpucchayitavyam | utpucchayitavye | utpucchayitavyāni |
Instrumental | utpucchayitavyena | utpucchayitavyābhyām | utpucchayitavyaiḥ |
Dative | utpucchayitavyāya | utpucchayitavyābhyām | utpucchayitavyebhyaḥ |
Ablative | utpucchayitavyāt | utpucchayitavyābhyām | utpucchayitavyebhyaḥ |
Genitive | utpucchayitavyasya | utpucchayitavyayoḥ | utpucchayitavyānām |
Locative | utpucchayitavye | utpucchayitavyayoḥ | utpucchayitavyeṣu |