Declension table of ?utpucchayitavya

Deva

NeuterSingularDualPlural
Nominativeutpucchayitavyam utpucchayitavye utpucchayitavyāni
Vocativeutpucchayitavya utpucchayitavye utpucchayitavyāni
Accusativeutpucchayitavyam utpucchayitavye utpucchayitavyāni
Instrumentalutpucchayitavyena utpucchayitavyābhyām utpucchayitavyaiḥ
Dativeutpucchayitavyāya utpucchayitavyābhyām utpucchayitavyebhyaḥ
Ablativeutpucchayitavyāt utpucchayitavyābhyām utpucchayitavyebhyaḥ
Genitiveutpucchayitavyasya utpucchayitavyayoḥ utpucchayitavyānām
Locativeutpucchayitavye utpucchayitavyayoḥ utpucchayitavyeṣu

Compound utpucchayitavya -

Adverb -utpucchayitavyam -utpucchayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria