Declension table of ?utpucchayat

Deva

MasculineSingularDualPlural
Nominativeutpucchayan utpucchayantau utpucchayantaḥ
Vocativeutpucchayan utpucchayantau utpucchayantaḥ
Accusativeutpucchayantam utpucchayantau utpucchayataḥ
Instrumentalutpucchayatā utpucchayadbhyām utpucchayadbhiḥ
Dativeutpucchayate utpucchayadbhyām utpucchayadbhyaḥ
Ablativeutpucchayataḥ utpucchayadbhyām utpucchayadbhyaḥ
Genitiveutpucchayataḥ utpucchayatoḥ utpucchayatām
Locativeutpucchayati utpucchayatoḥ utpucchayatsu

Compound utpucchayat -

Adverb -utpucchayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria