Declension table of utpucchayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utpucchayan | utpucchayantau | utpucchayantaḥ |
Vocative | utpucchayan | utpucchayantau | utpucchayantaḥ |
Accusative | utpucchayantam | utpucchayantau | utpucchayataḥ |
Instrumental | utpucchayatā | utpucchayadbhyām | utpucchayadbhiḥ |
Dative | utpucchayate | utpucchayadbhyām | utpucchayadbhyaḥ |
Ablative | utpucchayataḥ | utpucchayadbhyām | utpucchayadbhyaḥ |
Genitive | utpucchayataḥ | utpucchayatoḥ | utpucchayatām |
Locative | utpucchayati | utpucchayatoḥ | utpucchayatsu |