सुबन्तावली ?उत्पुच्छयत्

Roma

पुमान्एकद्विबहु
प्रथमाउत्पुच्छयन् उत्पुच्छयन्तौ उत्पुच्छयन्तः
सम्बोधनम्उत्पुच्छयन् उत्पुच्छयन्तौ उत्पुच्छयन्तः
द्वितीयाउत्पुच्छयन्तम् उत्पुच्छयन्तौ उत्पुच्छयतः
तृतीयाउत्पुच्छयता उत्पुच्छयद्भ्याम् उत्पुच्छयद्भिः
चतुर्थीउत्पुच्छयते उत्पुच्छयद्भ्याम् उत्पुच्छयद्भ्यः
पञ्चमीउत्पुच्छयतः उत्पुच्छयद्भ्याम् उत्पुच्छयद्भ्यः
षष्ठीउत्पुच्छयतः उत्पुच्छयतोः उत्पुच्छयताम्
सप्तमीउत्पुच्छयति उत्पुच्छयतोः उत्पुच्छयत्सु

समास उत्पुच्छयत्

अव्यय ॰उत्पुच्छयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria