Declension table of utpucchayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | utpucchayamānam | utpucchayamāne | utpucchayamānāni |
Vocative | utpucchayamāna | utpucchayamāne | utpucchayamānāni |
Accusative | utpucchayamānam | utpucchayamāne | utpucchayamānāni |
Instrumental | utpucchayamānena | utpucchayamānābhyām | utpucchayamānaiḥ |
Dative | utpucchayamānāya | utpucchayamānābhyām | utpucchayamānebhyaḥ |
Ablative | utpucchayamānāt | utpucchayamānābhyām | utpucchayamānebhyaḥ |
Genitive | utpucchayamānasya | utpucchayamānayoḥ | utpucchayamānānām |
Locative | utpucchayamāne | utpucchayamānayoḥ | utpucchayamāneṣu |