सुबन्तावली ?उत्पुच्छयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्पुच्छयमानम् उत्पुच्छयमाने उत्पुच्छयमानानि
सम्बोधनम्उत्पुच्छयमान उत्पुच्छयमाने उत्पुच्छयमानानि
द्वितीयाउत्पुच्छयमानम् उत्पुच्छयमाने उत्पुच्छयमानानि
तृतीयाउत्पुच्छयमानेन उत्पुच्छयमानाभ्याम् उत्पुच्छयमानैः
चतुर्थीउत्पुच्छयमानाय उत्पुच्छयमानाभ्याम् उत्पुच्छयमानेभ्यः
पञ्चमीउत्पुच्छयमानात् उत्पुच्छयमानाभ्याम् उत्पुच्छयमानेभ्यः
षष्ठीउत्पुच्छयमानस्य उत्पुच्छयमानयोः उत्पुच्छयमानानाम्
सप्तमीउत्पुच्छयमाने उत्पुच्छयमानयोः उत्पुच्छयमानेषु

समास उत्पुच्छयमान

अव्यय ॰उत्पुच्छयमानम् ॰उत्पुच्छयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria