Declension table of utpuccha

Deva

MasculineSingularDualPlural
Nominativeutpucchaḥ utpucchau utpucchāḥ
Vocativeutpuccha utpucchau utpucchāḥ
Accusativeutpuccham utpucchau utpucchān
Instrumentalutpucchena utpucchābhyām utpucchaiḥ utpucchebhiḥ
Dativeutpucchāya utpucchābhyām utpucchebhyaḥ
Ablativeutpucchāt utpucchābhyām utpucchebhyaḥ
Genitiveutpucchasya utpucchayoḥ utpucchānām
Locativeutpucche utpucchayoḥ utpuccheṣu

Compound utpuccha -

Adverb -utpuccham -utpucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria