Declension table of utpīḍita

Deva

NeuterSingularDualPlural
Nominativeutpīḍitam utpīḍite utpīḍitāni
Vocativeutpīḍita utpīḍite utpīḍitāni
Accusativeutpīḍitam utpīḍite utpīḍitāni
Instrumentalutpīḍitena utpīḍitābhyām utpīḍitaiḥ
Dativeutpīḍitāya utpīḍitābhyām utpīḍitebhyaḥ
Ablativeutpīḍitāt utpīḍitābhyām utpīḍitebhyaḥ
Genitiveutpīḍitasya utpīḍitayoḥ utpīḍitānām
Locativeutpīḍite utpīḍitayoḥ utpīḍiteṣu

Compound utpīḍita -

Adverb -utpīḍitam -utpīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria