Declension table of utpīḍana

Deva

NeuterSingularDualPlural
Nominativeutpīḍanam utpīḍane utpīḍanāni
Vocativeutpīḍana utpīḍane utpīḍanāni
Accusativeutpīḍanam utpīḍane utpīḍanāni
Instrumentalutpīḍanena utpīḍanābhyām utpīḍanaiḥ
Dativeutpīḍanāya utpīḍanābhyām utpīḍanebhyaḥ
Ablativeutpīḍanāt utpīḍanābhyām utpīḍanebhyaḥ
Genitiveutpīḍanasya utpīḍanayoḥ utpīḍanānām
Locativeutpīḍane utpīḍanayoḥ utpīḍaneṣu

Compound utpīḍana -

Adverb -utpīḍanam -utpīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria