Declension table of utpīḍa

Deva

MasculineSingularDualPlural
Nominativeutpīḍaḥ utpīḍau utpīḍāḥ
Vocativeutpīḍa utpīḍau utpīḍāḥ
Accusativeutpīḍam utpīḍau utpīḍān
Instrumentalutpīḍena utpīḍābhyām utpīḍaiḥ utpīḍebhiḥ
Dativeutpīḍāya utpīḍābhyām utpīḍebhyaḥ
Ablativeutpīḍāt utpīḍābhyām utpīḍebhyaḥ
Genitiveutpīḍasya utpīḍayoḥ utpīḍānām
Locativeutpīḍe utpīḍayoḥ utpīḍeṣu

Compound utpīḍa -

Adverb -utpīḍam -utpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria