Declension table of utpaśya

Deva

NeuterSingularDualPlural
Nominativeutpaśyam utpaśye utpaśyāni
Vocativeutpaśya utpaśye utpaśyāni
Accusativeutpaśyam utpaśye utpaśyāni
Instrumentalutpaśyena utpaśyābhyām utpaśyaiḥ
Dativeutpaśyāya utpaśyābhyām utpaśyebhyaḥ
Ablativeutpaśyāt utpaśyābhyām utpaśyebhyaḥ
Genitiveutpaśyasya utpaśyayoḥ utpaśyānām
Locativeutpaśye utpaśyayoḥ utpaśyeṣu

Compound utpaśya -

Adverb -utpaśyam -utpaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria