Declension table of utpaśya

Deva

MasculineSingularDualPlural
Nominativeutpaśyaḥ utpaśyau utpaśyāḥ
Vocativeutpaśya utpaśyau utpaśyāḥ
Accusativeutpaśyam utpaśyau utpaśyān
Instrumentalutpaśyena utpaśyābhyām utpaśyaiḥ utpaśyebhiḥ
Dativeutpaśyāya utpaśyābhyām utpaśyebhyaḥ
Ablativeutpaśyāt utpaśyābhyām utpaśyebhyaḥ
Genitiveutpaśyasya utpaśyayoḥ utpaśyānām
Locativeutpaśye utpaśyayoḥ utpaśyeṣu

Compound utpaśya -

Adverb -utpaśyam -utpaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria