Declension table of utpattisthāna

Deva

NeuterSingularDualPlural
Nominativeutpattisthānam utpattisthāne utpattisthānāni
Vocativeutpattisthāna utpattisthāne utpattisthānāni
Accusativeutpattisthānam utpattisthāne utpattisthānāni
Instrumentalutpattisthānena utpattisthānābhyām utpattisthānaiḥ
Dativeutpattisthānāya utpattisthānābhyām utpattisthānebhyaḥ
Ablativeutpattisthānāt utpattisthānābhyām utpattisthānebhyaḥ
Genitiveutpattisthānasya utpattisthānayoḥ utpattisthānānām
Locativeutpattisthāne utpattisthānayoḥ utpattisthāneṣu

Compound utpattisthāna -

Adverb -utpattisthānam -utpattisthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria