Declension table of utpatti

Deva

FeminineSingularDualPlural
Nominativeutpattiḥ utpattī utpattayaḥ
Vocativeutpatte utpattī utpattayaḥ
Accusativeutpattim utpattī utpattīḥ
Instrumentalutpattyā utpattibhyām utpattibhiḥ
Dativeutpattyai utpattaye utpattibhyām utpattibhyaḥ
Ablativeutpattyāḥ utpatteḥ utpattibhyām utpattibhyaḥ
Genitiveutpattyāḥ utpatteḥ utpattyoḥ utpattīnām
Locativeutpattyām utpattau utpattyoḥ utpattiṣu

Compound utpatti -

Adverb -utpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria