Declension table of utpatana

Deva

MasculineSingularDualPlural
Nominativeutpatanaḥ utpatanau utpatanāḥ
Vocativeutpatana utpatanau utpatanāḥ
Accusativeutpatanam utpatanau utpatanān
Instrumentalutpatanena utpatanābhyām utpatanaiḥ utpatanebhiḥ
Dativeutpatanāya utpatanābhyām utpatanebhyaḥ
Ablativeutpatanāt utpatanābhyām utpatanebhyaḥ
Genitiveutpatanasya utpatanayoḥ utpatanānām
Locativeutpatane utpatanayoḥ utpataneṣu

Compound utpatana -

Adverb -utpatanam -utpatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria