Declension table of utpalaka

Deva

MasculineSingularDualPlural
Nominativeutpalakaḥ utpalakau utpalakāḥ
Vocativeutpalaka utpalakau utpalakāḥ
Accusativeutpalakam utpalakau utpalakān
Instrumentalutpalakena utpalakābhyām utpalakaiḥ utpalakebhiḥ
Dativeutpalakāya utpalakābhyām utpalakebhyaḥ
Ablativeutpalakāt utpalakābhyām utpalakebhyaḥ
Genitiveutpalakasya utpalakayoḥ utpalakānām
Locativeutpalake utpalakayoḥ utpalakeṣu

Compound utpalaka -

Adverb -utpalakam -utpalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria