Declension table of utpaladeva

Deva

MasculineSingularDualPlural
Nominativeutpaladevaḥ utpaladevau utpaladevāḥ
Vocativeutpaladeva utpaladevau utpaladevāḥ
Accusativeutpaladevam utpaladevau utpaladevān
Instrumentalutpaladevena utpaladevābhyām utpaladevaiḥ utpaladevebhiḥ
Dativeutpaladevāya utpaladevābhyām utpaladevebhyaḥ
Ablativeutpaladevāt utpaladevābhyām utpaladevebhyaḥ
Genitiveutpaladevasya utpaladevayoḥ utpaladevānām
Locativeutpaladeve utpaladevayoḥ utpaladeveṣu

Compound utpaladeva -

Adverb -utpaladevam -utpaladevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria