Declension table of utpalācārya

Deva

MasculineSingularDualPlural
Nominativeutpalācāryaḥ utpalācāryau utpalācāryāḥ
Vocativeutpalācārya utpalācāryau utpalācāryāḥ
Accusativeutpalācāryam utpalācāryau utpalācāryān
Instrumentalutpalācāryeṇa utpalācāryābhyām utpalācāryaiḥ utpalācāryebhiḥ
Dativeutpalācāryāya utpalācāryābhyām utpalācāryebhyaḥ
Ablativeutpalācāryāt utpalācāryābhyām utpalācāryebhyaḥ
Genitiveutpalācāryasya utpalācāryayoḥ utpalācāryāṇām
Locativeutpalācārye utpalācāryayoḥ utpalācāryeṣu

Compound utpalācārya -

Adverb -utpalācāryam -utpalācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria