Declension table of utpala

Deva

NeuterSingularDualPlural
Nominativeutpalam utpale utpalāni
Vocativeutpala utpale utpalāni
Accusativeutpalam utpale utpalāni
Instrumentalutpalena utpalābhyām utpalaiḥ
Dativeutpalāya utpalābhyām utpalebhyaḥ
Ablativeutpalāt utpalābhyām utpalebhyaḥ
Genitiveutpalasya utpalayoḥ utpalānām
Locativeutpale utpalayoḥ utpaleṣu

Compound utpala -

Adverb -utpalam -utpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria