Declension table of utpādya

Deva

NeuterSingularDualPlural
Nominativeutpādyam utpādye utpādyāni
Vocativeutpādya utpādye utpādyāni
Accusativeutpādyam utpādye utpādyāni
Instrumentalutpādyena utpādyābhyām utpādyaiḥ
Dativeutpādyāya utpādyābhyām utpādyebhyaḥ
Ablativeutpādyāt utpādyābhyām utpādyebhyaḥ
Genitiveutpādyasya utpādyayoḥ utpādyānām
Locativeutpādye utpādyayoḥ utpādyeṣu

Compound utpādya -

Adverb -utpādyam -utpādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria