Declension table of utpādaka

Deva

MasculineSingularDualPlural
Nominativeutpādakaḥ utpādakau utpādakāḥ
Vocativeutpādaka utpādakau utpādakāḥ
Accusativeutpādakam utpādakau utpādakān
Instrumentalutpādakena utpādakābhyām utpādakaiḥ utpādakebhiḥ
Dativeutpādakāya utpādakābhyām utpādakebhyaḥ
Ablativeutpādakāt utpādakābhyām utpādakebhyaḥ
Genitiveutpādakasya utpādakayoḥ utpādakānām
Locativeutpādake utpādakayoḥ utpādakeṣu

Compound utpādaka -

Adverb -utpādakam -utpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria