Declension table of utpāṭana

Deva

NeuterSingularDualPlural
Nominativeutpāṭanam utpāṭane utpāṭanāni
Vocativeutpāṭana utpāṭane utpāṭanāni
Accusativeutpāṭanam utpāṭane utpāṭanāni
Instrumentalutpāṭanena utpāṭanābhyām utpāṭanaiḥ
Dativeutpāṭanāya utpāṭanābhyām utpāṭanebhyaḥ
Ablativeutpāṭanāt utpāṭanābhyām utpāṭanebhyaḥ
Genitiveutpāṭanasya utpāṭanayoḥ utpāṭanānām
Locativeutpāṭane utpāṭanayoḥ utpāṭaneṣu

Compound utpāṭana -

Adverb -utpāṭanam -utpāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria