Declension table of utkhāta

Deva

MasculineSingularDualPlural
Nominativeutkhātaḥ utkhātau utkhātāḥ
Vocativeutkhāta utkhātau utkhātāḥ
Accusativeutkhātam utkhātau utkhātān
Instrumentalutkhātena utkhātābhyām utkhātaiḥ utkhātebhiḥ
Dativeutkhātāya utkhātābhyām utkhātebhyaḥ
Ablativeutkhātāt utkhātābhyām utkhātebhyaḥ
Genitiveutkhātasya utkhātayoḥ utkhātānām
Locativeutkhāte utkhātayoḥ utkhāteṣu

Compound utkhāta -

Adverb -utkhātam -utkhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria