Declension table of utkatā

Deva

FeminineSingularDualPlural
Nominativeutkatā utkate utkatāḥ
Vocativeutkate utkate utkatāḥ
Accusativeutkatām utkate utkatāḥ
Instrumentalutkatayā utkatābhyām utkatābhiḥ
Dativeutkatāyai utkatābhyām utkatābhyaḥ
Ablativeutkatāyāḥ utkatābhyām utkatābhyaḥ
Genitiveutkatāyāḥ utkatayoḥ utkatānām
Locativeutkatāyām utkatayoḥ utkatāsu

Adverb -utkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria