Declension table of utkarṇa

Deva

NeuterSingularDualPlural
Nominativeutkarṇam utkarṇe utkarṇāni
Vocativeutkarṇa utkarṇe utkarṇāni
Accusativeutkarṇam utkarṇe utkarṇāni
Instrumentalutkarṇena utkarṇābhyām utkarṇaiḥ
Dativeutkarṇāya utkarṇābhyām utkarṇebhyaḥ
Ablativeutkarṇāt utkarṇābhyām utkarṇebhyaḥ
Genitiveutkarṇasya utkarṇayoḥ utkarṇānām
Locativeutkarṇe utkarṇayoḥ utkarṇeṣu

Compound utkarṇa -

Adverb -utkarṇam -utkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria