Declension table of utkampita

Deva

NeuterSingularDualPlural
Nominativeutkampitam utkampite utkampitāni
Vocativeutkampita utkampite utkampitāni
Accusativeutkampitam utkampite utkampitāni
Instrumentalutkampitena utkampitābhyām utkampitaiḥ
Dativeutkampitāya utkampitābhyām utkampitebhyaḥ
Ablativeutkampitāt utkampitābhyām utkampitebhyaḥ
Genitiveutkampitasya utkampitayoḥ utkampitānām
Locativeutkampite utkampitayoḥ utkampiteṣu

Compound utkampita -

Adverb -utkampitam -utkampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria