Declension table of utkampita

Deva

MasculineSingularDualPlural
Nominativeutkampitaḥ utkampitau utkampitāḥ
Vocativeutkampita utkampitau utkampitāḥ
Accusativeutkampitam utkampitau utkampitān
Instrumentalutkampitena utkampitābhyām utkampitaiḥ utkampitebhiḥ
Dativeutkampitāya utkampitābhyām utkampitebhyaḥ
Ablativeutkampitāt utkampitābhyām utkampitebhyaḥ
Genitiveutkampitasya utkampitayoḥ utkampitānām
Locativeutkampite utkampitayoḥ utkampiteṣu

Compound utkampita -

Adverb -utkampitam -utkampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria