Declension table of utkaṭa

Deva

MasculineSingularDualPlural
Nominativeutkaṭaḥ utkaṭau utkaṭāḥ
Vocativeutkaṭa utkaṭau utkaṭāḥ
Accusativeutkaṭam utkaṭau utkaṭān
Instrumentalutkaṭena utkaṭābhyām utkaṭaiḥ utkaṭebhiḥ
Dativeutkaṭāya utkaṭābhyām utkaṭebhyaḥ
Ablativeutkaṭāt utkaṭābhyām utkaṭebhyaḥ
Genitiveutkaṭasya utkaṭayoḥ utkaṭānām
Locativeutkaṭe utkaṭayoḥ utkaṭeṣu

Compound utkaṭa -

Adverb -utkaṭam -utkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria