Declension table of utkaṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhitā utkaṇṭhite utkaṇṭhitāḥ
Vocativeutkaṇṭhite utkaṇṭhite utkaṇṭhitāḥ
Accusativeutkaṇṭhitām utkaṇṭhite utkaṇṭhitāḥ
Instrumentalutkaṇṭhitayā utkaṇṭhitābhyām utkaṇṭhitābhiḥ
Dativeutkaṇṭhitāyai utkaṇṭhitābhyām utkaṇṭhitābhyaḥ
Ablativeutkaṇṭhitāyāḥ utkaṇṭhitābhyām utkaṇṭhitābhyaḥ
Genitiveutkaṇṭhitāyāḥ utkaṇṭhitayoḥ utkaṇṭhitānām
Locativeutkaṇṭhitāyām utkaṇṭhitayoḥ utkaṇṭhitāsu

Adverb -utkaṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria