Declension table of utkaṇṭhita

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhitam utkaṇṭhite utkaṇṭhitāni
Vocativeutkaṇṭhita utkaṇṭhite utkaṇṭhitāni
Accusativeutkaṇṭhitam utkaṇṭhite utkaṇṭhitāni
Instrumentalutkaṇṭhitena utkaṇṭhitābhyām utkaṇṭhitaiḥ
Dativeutkaṇṭhitāya utkaṇṭhitābhyām utkaṇṭhitebhyaḥ
Ablativeutkaṇṭhitāt utkaṇṭhitābhyām utkaṇṭhitebhyaḥ
Genitiveutkaṇṭhitasya utkaṇṭhitayoḥ utkaṇṭhitānām
Locativeutkaṇṭhite utkaṇṭhitayoḥ utkaṇṭhiteṣu

Compound utkaṇṭhita -

Adverb -utkaṇṭhitam -utkaṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria