Declension table of utkaṇṭhita

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhitaḥ utkaṇṭhitau utkaṇṭhitāḥ
Vocativeutkaṇṭhita utkaṇṭhitau utkaṇṭhitāḥ
Accusativeutkaṇṭhitam utkaṇṭhitau utkaṇṭhitān
Instrumentalutkaṇṭhitena utkaṇṭhitābhyām utkaṇṭhitaiḥ utkaṇṭhitebhiḥ
Dativeutkaṇṭhitāya utkaṇṭhitābhyām utkaṇṭhitebhyaḥ
Ablativeutkaṇṭhitāt utkaṇṭhitābhyām utkaṇṭhitebhyaḥ
Genitiveutkaṇṭhitasya utkaṇṭhitayoḥ utkaṇṭhitānām
Locativeutkaṇṭhite utkaṇṭhitayoḥ utkaṇṭhiteṣu

Compound utkaṇṭhita -

Adverb -utkaṇṭhitam -utkaṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria