Declension table of utkaṇṭhaka

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhakaḥ utkaṇṭhakau utkaṇṭhakāḥ
Vocativeutkaṇṭhaka utkaṇṭhakau utkaṇṭhakāḥ
Accusativeutkaṇṭhakam utkaṇṭhakau utkaṇṭhakān
Instrumentalutkaṇṭhakena utkaṇṭhakābhyām utkaṇṭhakaiḥ utkaṇṭhakebhiḥ
Dativeutkaṇṭhakāya utkaṇṭhakābhyām utkaṇṭhakebhyaḥ
Ablativeutkaṇṭhakāt utkaṇṭhakābhyām utkaṇṭhakebhyaḥ
Genitiveutkaṇṭhakasya utkaṇṭhakayoḥ utkaṇṭhakānām
Locativeutkaṇṭhake utkaṇṭhakayoḥ utkaṇṭhakeṣu

Compound utkaṇṭhaka -

Adverb -utkaṇṭhakam -utkaṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria